Declension table of durdānta

Deva

NeuterSingularDualPlural
Nominativedurdāntam durdānte durdāntāni
Vocativedurdānta durdānte durdāntāni
Accusativedurdāntam durdānte durdāntāni
Instrumentaldurdāntena durdāntābhyām durdāntaiḥ
Dativedurdāntāya durdāntābhyām durdāntebhyaḥ
Ablativedurdāntāt durdāntābhyām durdāntebhyaḥ
Genitivedurdāntasya durdāntayoḥ durdāntānām
Locativedurdānte durdāntayoḥ durdānteṣu

Compound durdānta -

Adverb -durdāntam -durdāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria