Declension table of ?durdṛśa

Deva

MasculineSingularDualPlural
Nominativedurdṛśaḥ durdṛśau durdṛśāḥ
Vocativedurdṛśa durdṛśau durdṛśāḥ
Accusativedurdṛśam durdṛśau durdṛśān
Instrumentaldurdṛśena durdṛśābhyām durdṛśaiḥ durdṛśebhiḥ
Dativedurdṛśāya durdṛśābhyām durdṛśebhyaḥ
Ablativedurdṛśāt durdṛśābhyām durdṛśebhyaḥ
Genitivedurdṛśasya durdṛśayoḥ durdṛśānām
Locativedurdṛśe durdṛśayoḥ durdṛśeṣu

Compound durdṛśa -

Adverb -durdṛśam -durdṛśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria