Declension table of ?durdṛṣṭā

Deva

FeminineSingularDualPlural
Nominativedurdṛṣṭā durdṛṣṭe durdṛṣṭāḥ
Vocativedurdṛṣṭe durdṛṣṭe durdṛṣṭāḥ
Accusativedurdṛṣṭām durdṛṣṭe durdṛṣṭāḥ
Instrumentaldurdṛṣṭayā durdṛṣṭābhyām durdṛṣṭābhiḥ
Dativedurdṛṣṭāyai durdṛṣṭābhyām durdṛṣṭābhyaḥ
Ablativedurdṛṣṭāyāḥ durdṛṣṭābhyām durdṛṣṭābhyaḥ
Genitivedurdṛṣṭāyāḥ durdṛṣṭayoḥ durdṛṣṭānām
Locativedurdṛṣṭāyām durdṛṣṭayoḥ durdṛṣṭāsu

Adverb -durdṛṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria