Declension table of ?durdṛṣṭa

Deva

NeuterSingularDualPlural
Nominativedurdṛṣṭam durdṛṣṭe durdṛṣṭāni
Vocativedurdṛṣṭa durdṛṣṭe durdṛṣṭāni
Accusativedurdṛṣṭam durdṛṣṭe durdṛṣṭāni
Instrumentaldurdṛṣṭena durdṛṣṭābhyām durdṛṣṭaiḥ
Dativedurdṛṣṭāya durdṛṣṭābhyām durdṛṣṭebhyaḥ
Ablativedurdṛṣṭāt durdṛṣṭābhyām durdṛṣṭebhyaḥ
Genitivedurdṛṣṭasya durdṛṣṭayoḥ durdṛṣṭānām
Locativedurdṛṣṭe durdṛṣṭayoḥ durdṛṣṭeṣu

Compound durdṛṣṭa -

Adverb -durdṛṣṭam -durdṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria