Declension table of ?durdṛṣṭa

Deva

MasculineSingularDualPlural
Nominativedurdṛṣṭaḥ durdṛṣṭau durdṛṣṭāḥ
Vocativedurdṛṣṭa durdṛṣṭau durdṛṣṭāḥ
Accusativedurdṛṣṭam durdṛṣṭau durdṛṣṭān
Instrumentaldurdṛṣṭena durdṛṣṭābhyām durdṛṣṭaiḥ durdṛṣṭebhiḥ
Dativedurdṛṣṭāya durdṛṣṭābhyām durdṛṣṭebhyaḥ
Ablativedurdṛṣṭāt durdṛṣṭābhyām durdṛṣṭebhyaḥ
Genitivedurdṛṣṭasya durdṛṣṭayoḥ durdṛṣṭānām
Locativedurdṛṣṭe durdṛṣṭayoḥ durdṛṣṭeṣu

Compound durdṛṣṭa -

Adverb -durdṛṣṭam -durdṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria