Declension table of ?durbudha

Deva

MasculineSingularDualPlural
Nominativedurbudhaḥ durbudhau durbudhāḥ
Vocativedurbudha durbudhau durbudhāḥ
Accusativedurbudham durbudhau durbudhān
Instrumentaldurbudhena durbudhābhyām durbudhaiḥ durbudhebhiḥ
Dativedurbudhāya durbudhābhyām durbudhebhyaḥ
Ablativedurbudhāt durbudhābhyām durbudhebhyaḥ
Genitivedurbudhasya durbudhayoḥ durbudhānām
Locativedurbudhe durbudhayoḥ durbudheṣu

Compound durbudha -

Adverb -durbudham -durbudhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria