Declension table of ?durbrāhmaṇa

Deva

MasculineSingularDualPlural
Nominativedurbrāhmaṇaḥ durbrāhmaṇau durbrāhmaṇāḥ
Vocativedurbrāhmaṇa durbrāhmaṇau durbrāhmaṇāḥ
Accusativedurbrāhmaṇam durbrāhmaṇau durbrāhmaṇān
Instrumentaldurbrāhmaṇena durbrāhmaṇābhyām durbrāhmaṇaiḥ durbrāhmaṇebhiḥ
Dativedurbrāhmaṇāya durbrāhmaṇābhyām durbrāhmaṇebhyaḥ
Ablativedurbrāhmaṇāt durbrāhmaṇābhyām durbrāhmaṇebhyaḥ
Genitivedurbrāhmaṇasya durbrāhmaṇayoḥ durbrāhmaṇānām
Locativedurbrāhmaṇe durbrāhmaṇayoḥ durbrāhmaṇeṣu

Compound durbrāhmaṇa -

Adverb -durbrāhmaṇam -durbrāhmaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria