Declension table of ?durbodhya

Deva

NeuterSingularDualPlural
Nominativedurbodhyam durbodhye durbodhyāni
Vocativedurbodhya durbodhye durbodhyāni
Accusativedurbodhyam durbodhye durbodhyāni
Instrumentaldurbodhyena durbodhyābhyām durbodhyaiḥ
Dativedurbodhyāya durbodhyābhyām durbodhyebhyaḥ
Ablativedurbodhyāt durbodhyābhyām durbodhyebhyaḥ
Genitivedurbodhyasya durbodhyayoḥ durbodhyānām
Locativedurbodhye durbodhyayoḥ durbodhyeṣu

Compound durbodhya -

Adverb -durbodhyam -durbodhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria