Declension table of ?durbhūta

Deva

NeuterSingularDualPlural
Nominativedurbhūtam durbhūte durbhūtāni
Vocativedurbhūta durbhūte durbhūtāni
Accusativedurbhūtam durbhūte durbhūtāni
Instrumentaldurbhūtena durbhūtābhyām durbhūtaiḥ
Dativedurbhūtāya durbhūtābhyām durbhūtebhyaḥ
Ablativedurbhūtāt durbhūtābhyām durbhūtebhyaḥ
Genitivedurbhūtasya durbhūtayoḥ durbhūtānām
Locativedurbhūte durbhūtayoḥ durbhūteṣu

Compound durbhūta -

Adverb -durbhūtam -durbhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria