Declension table of ?durbhrātṛ

Deva

MasculineSingularDualPlural
Nominativedurbhrātā durbhrātārau durbhrātāraḥ
Vocativedurbhrātaḥ durbhrātārau durbhrātāraḥ
Accusativedurbhrātāram durbhrātārau durbhrātṝn
Instrumentaldurbhrātrā durbhrātṛbhyām durbhrātṛbhiḥ
Dativedurbhrātre durbhrātṛbhyām durbhrātṛbhyaḥ
Ablativedurbhrātuḥ durbhrātṛbhyām durbhrātṛbhyaḥ
Genitivedurbhrātuḥ durbhrātroḥ durbhrātṝṇām
Locativedurbhrātari durbhrātroḥ durbhrātṛṣu

Compound durbhrātṛ -

Adverb -durbhrātṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria