Declension table of ?durbhogā

Deva

FeminineSingularDualPlural
Nominativedurbhogā durbhoge durbhogāḥ
Vocativedurbhoge durbhoge durbhogāḥ
Accusativedurbhogām durbhoge durbhogāḥ
Instrumentaldurbhogayā durbhogābhyām durbhogābhiḥ
Dativedurbhogāyai durbhogābhyām durbhogābhyaḥ
Ablativedurbhogāyāḥ durbhogābhyām durbhogābhyaḥ
Genitivedurbhogāyāḥ durbhogayoḥ durbhogāṇām
Locativedurbhogāyām durbhogayoḥ durbhogāsu

Adverb -durbhogam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria