Declension table of ?durbhikṣavyasaninī

Deva

FeminineSingularDualPlural
Nominativedurbhikṣavyasaninī durbhikṣavyasaninyau durbhikṣavyasaninyaḥ
Vocativedurbhikṣavyasanini durbhikṣavyasaninyau durbhikṣavyasaninyaḥ
Accusativedurbhikṣavyasaninīm durbhikṣavyasaninyau durbhikṣavyasaninīḥ
Instrumentaldurbhikṣavyasaninyā durbhikṣavyasaninībhyām durbhikṣavyasaninībhiḥ
Dativedurbhikṣavyasaninyai durbhikṣavyasaninībhyām durbhikṣavyasaninībhyaḥ
Ablativedurbhikṣavyasaninyāḥ durbhikṣavyasaninībhyām durbhikṣavyasaninībhyaḥ
Genitivedurbhikṣavyasaninyāḥ durbhikṣavyasaninyoḥ durbhikṣavyasaninīnām
Locativedurbhikṣavyasaninyām durbhikṣavyasaninyoḥ durbhikṣavyasaninīṣu

Compound durbhikṣavyasanini - durbhikṣavyasaninī -

Adverb -durbhikṣavyasanini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria