Declension table of ?durbhikṣavyasanin

Deva

NeuterSingularDualPlural
Nominativedurbhikṣavyasani durbhikṣavyasaninī durbhikṣavyasanīni
Vocativedurbhikṣavyasanin durbhikṣavyasani durbhikṣavyasaninī durbhikṣavyasanīni
Accusativedurbhikṣavyasani durbhikṣavyasaninī durbhikṣavyasanīni
Instrumentaldurbhikṣavyasaninā durbhikṣavyasanibhyām durbhikṣavyasanibhiḥ
Dativedurbhikṣavyasanine durbhikṣavyasanibhyām durbhikṣavyasanibhyaḥ
Ablativedurbhikṣavyasaninaḥ durbhikṣavyasanibhyām durbhikṣavyasanibhyaḥ
Genitivedurbhikṣavyasaninaḥ durbhikṣavyasaninoḥ durbhikṣavyasaninām
Locativedurbhikṣavyasanini durbhikṣavyasaninoḥ durbhikṣavyasaniṣu

Compound durbhikṣavyasani -

Adverb -durbhikṣavyasani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria