Declension table of ?durbhikṣatva

Deva

NeuterSingularDualPlural
Nominativedurbhikṣatvam durbhikṣatve durbhikṣatvāni
Vocativedurbhikṣatva durbhikṣatve durbhikṣatvāni
Accusativedurbhikṣatvam durbhikṣatve durbhikṣatvāni
Instrumentaldurbhikṣatvena durbhikṣatvābhyām durbhikṣatvaiḥ
Dativedurbhikṣatvāya durbhikṣatvābhyām durbhikṣatvebhyaḥ
Ablativedurbhikṣatvāt durbhikṣatvābhyām durbhikṣatvebhyaḥ
Genitivedurbhikṣatvasya durbhikṣatvayoḥ durbhikṣatvānām
Locativedurbhikṣatve durbhikṣatvayoḥ durbhikṣatveṣu

Compound durbhikṣatva -

Adverb -durbhikṣatvam -durbhikṣatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria