Declension table of ?durbhiṣajya

Deva

NeuterSingularDualPlural
Nominativedurbhiṣajyam durbhiṣajye durbhiṣajyāni
Vocativedurbhiṣajya durbhiṣajye durbhiṣajyāni
Accusativedurbhiṣajyam durbhiṣajye durbhiṣajyāni
Instrumentaldurbhiṣajyena durbhiṣajyābhyām durbhiṣajyaiḥ
Dativedurbhiṣajyāya durbhiṣajyābhyām durbhiṣajyebhyaḥ
Ablativedurbhiṣajyāt durbhiṣajyābhyām durbhiṣajyebhyaḥ
Genitivedurbhiṣajyasya durbhiṣajyayoḥ durbhiṣajyānām
Locativedurbhiṣajye durbhiṣajyayoḥ durbhiṣajyeṣu

Compound durbhiṣajya -

Adverb -durbhiṣajyam -durbhiṣajyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria