Declension table of ?durbhedyā

Deva

FeminineSingularDualPlural
Nominativedurbhedyā durbhedye durbhedyāḥ
Vocativedurbhedye durbhedye durbhedyāḥ
Accusativedurbhedyām durbhedye durbhedyāḥ
Instrumentaldurbhedyayā durbhedyābhyām durbhedyābhiḥ
Dativedurbhedyāyai durbhedyābhyām durbhedyābhyaḥ
Ablativedurbhedyāyāḥ durbhedyābhyām durbhedyābhyaḥ
Genitivedurbhedyāyāḥ durbhedyayoḥ durbhedyānām
Locativedurbhedyāyām durbhedyayoḥ durbhedyāsu

Adverb -durbhedyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria