Declension table of ?durbhedya

Deva

NeuterSingularDualPlural
Nominativedurbhedyam durbhedye durbhedyāni
Vocativedurbhedya durbhedye durbhedyāni
Accusativedurbhedyam durbhedye durbhedyāni
Instrumentaldurbhedyena durbhedyābhyām durbhedyaiḥ
Dativedurbhedyāya durbhedyābhyām durbhedyebhyaḥ
Ablativedurbhedyāt durbhedyābhyām durbhedyebhyaḥ
Genitivedurbhedyasya durbhedyayoḥ durbhedyānām
Locativedurbhedye durbhedyayoḥ durbhedyeṣu

Compound durbhedya -

Adverb -durbhedyam -durbhedyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria