Declension table of ?durbhedā

Deva

FeminineSingularDualPlural
Nominativedurbhedā durbhede durbhedāḥ
Vocativedurbhede durbhede durbhedāḥ
Accusativedurbhedām durbhede durbhedāḥ
Instrumentaldurbhedayā durbhedābhyām durbhedābhiḥ
Dativedurbhedāyai durbhedābhyām durbhedābhyaḥ
Ablativedurbhedāyāḥ durbhedābhyām durbhedābhyaḥ
Genitivedurbhedāyāḥ durbhedayoḥ durbhedānām
Locativedurbhedāyām durbhedayoḥ durbhedāsu

Adverb -durbhedam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria