Declension table of ?durbheda

Deva

NeuterSingularDualPlural
Nominativedurbhedam durbhede durbhedāni
Vocativedurbheda durbhede durbhedāni
Accusativedurbhedam durbhede durbhedāni
Instrumentaldurbhedena durbhedābhyām durbhedaiḥ
Dativedurbhedāya durbhedābhyām durbhedebhyaḥ
Ablativedurbhedāt durbhedābhyām durbhedebhyaḥ
Genitivedurbhedasya durbhedayoḥ durbhedānām
Locativedurbhede durbhedayoḥ durbhedeṣu

Compound durbheda -

Adverb -durbhedam -durbhedāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria