Declension table of ?durbheda

Deva

MasculineSingularDualPlural
Nominativedurbhedaḥ durbhedau durbhedāḥ
Vocativedurbheda durbhedau durbhedāḥ
Accusativedurbhedam durbhedau durbhedān
Instrumentaldurbhedena durbhedābhyām durbhedaiḥ durbhedebhiḥ
Dativedurbhedāya durbhedābhyām durbhedebhyaḥ
Ablativedurbhedāt durbhedābhyām durbhedebhyaḥ
Genitivedurbhedasya durbhedayoḥ durbhedānām
Locativedurbhede durbhedayoḥ durbhedeṣu

Compound durbheda -

Adverb -durbhedam -durbhedāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria