Declension table of ?durbhartṛ

Deva

MasculineSingularDualPlural
Nominativedurbhartā durbhartārau durbhartāraḥ
Vocativedurbhartaḥ durbhartārau durbhartāraḥ
Accusativedurbhartāram durbhartārau durbhartṝn
Instrumentaldurbhartrā durbhartṛbhyām durbhartṛbhiḥ
Dativedurbhartre durbhartṛbhyām durbhartṛbhyaḥ
Ablativedurbhartuḥ durbhartṛbhyām durbhartṛbhyaḥ
Genitivedurbhartuḥ durbhartroḥ durbhartṝṇām
Locativedurbhartari durbhartroḥ durbhartṛṣu

Compound durbhartṛ -

Adverb -durbhartṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria