Declension table of ?durbharā

Deva

FeminineSingularDualPlural
Nominativedurbharā durbhare durbharāḥ
Vocativedurbhare durbhare durbharāḥ
Accusativedurbharām durbhare durbharāḥ
Instrumentaldurbharayā durbharābhyām durbharābhiḥ
Dativedurbharāyai durbharābhyām durbharābhyaḥ
Ablativedurbharāyāḥ durbharābhyām durbharābhyaḥ
Genitivedurbharāyāḥ durbharayoḥ durbharāṇām
Locativedurbharāyām durbharayoḥ durbharāsu

Adverb -durbharam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria