Declension table of ?durbhara

Deva

NeuterSingularDualPlural
Nominativedurbharam durbhare durbharāṇi
Vocativedurbhara durbhare durbharāṇi
Accusativedurbharam durbhare durbharāṇi
Instrumentaldurbhareṇa durbharābhyām durbharaiḥ
Dativedurbharāya durbharābhyām durbharebhyaḥ
Ablativedurbharāt durbharābhyām durbharebhyaḥ
Genitivedurbharasya durbharayoḥ durbharāṇām
Locativedurbhare durbharayoḥ durbhareṣu

Compound durbhara -

Adverb -durbharam -durbharāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria