Declension table of ?durbhakṣā

Deva

FeminineSingularDualPlural
Nominativedurbhakṣā durbhakṣe durbhakṣāḥ
Vocativedurbhakṣe durbhakṣe durbhakṣāḥ
Accusativedurbhakṣām durbhakṣe durbhakṣāḥ
Instrumentaldurbhakṣayā durbhakṣābhyām durbhakṣābhiḥ
Dativedurbhakṣāyai durbhakṣābhyām durbhakṣābhyaḥ
Ablativedurbhakṣāyāḥ durbhakṣābhyām durbhakṣābhyaḥ
Genitivedurbhakṣāyāḥ durbhakṣayoḥ durbhakṣāṇām
Locativedurbhakṣāyām durbhakṣayoḥ durbhakṣāsu

Adverb -durbhakṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria