Declension table of ?durbhakṣa

Deva

NeuterSingularDualPlural
Nominativedurbhakṣam durbhakṣe durbhakṣāṇi
Vocativedurbhakṣa durbhakṣe durbhakṣāṇi
Accusativedurbhakṣam durbhakṣe durbhakṣāṇi
Instrumentaldurbhakṣeṇa durbhakṣābhyām durbhakṣaiḥ
Dativedurbhakṣāya durbhakṣābhyām durbhakṣebhyaḥ
Ablativedurbhakṣāt durbhakṣābhyām durbhakṣebhyaḥ
Genitivedurbhakṣasya durbhakṣayoḥ durbhakṣāṇām
Locativedurbhakṣe durbhakṣayoḥ durbhakṣeṣu

Compound durbhakṣa -

Adverb -durbhakṣam -durbhakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria