Declension table of ?durbhagnā

Deva

FeminineSingularDualPlural
Nominativedurbhagnā durbhagne durbhagnāḥ
Vocativedurbhagne durbhagne durbhagnāḥ
Accusativedurbhagnām durbhagne durbhagnāḥ
Instrumentaldurbhagnayā durbhagnābhyām durbhagnābhiḥ
Dativedurbhagnāyai durbhagnābhyām durbhagnābhyaḥ
Ablativedurbhagnāyāḥ durbhagnābhyām durbhagnābhyaḥ
Genitivedurbhagnāyāḥ durbhagnayoḥ durbhagnānām
Locativedurbhagnāyām durbhagnayoḥ durbhagnāsu

Adverb -durbhagnam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria