Declension table of ?durbhagna

Deva

NeuterSingularDualPlural
Nominativedurbhagnam durbhagne durbhagnāni
Vocativedurbhagna durbhagne durbhagnāni
Accusativedurbhagnam durbhagne durbhagnāni
Instrumentaldurbhagnena durbhagnābhyām durbhagnaiḥ
Dativedurbhagnāya durbhagnābhyām durbhagnebhyaḥ
Ablativedurbhagnāt durbhagnābhyām durbhagnebhyaḥ
Genitivedurbhagnasya durbhagnayoḥ durbhagnānām
Locativedurbhagne durbhagnayoḥ durbhagneṣu

Compound durbhagna -

Adverb -durbhagnam -durbhagnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria