Declension table of ?durbhagatva

Deva

NeuterSingularDualPlural
Nominativedurbhagatvam durbhagatve durbhagatvāni
Vocativedurbhagatva durbhagatve durbhagatvāni
Accusativedurbhagatvam durbhagatve durbhagatvāni
Instrumentaldurbhagatvena durbhagatvābhyām durbhagatvaiḥ
Dativedurbhagatvāya durbhagatvābhyām durbhagatvebhyaḥ
Ablativedurbhagatvāt durbhagatvābhyām durbhagatvebhyaḥ
Genitivedurbhagatvasya durbhagatvayoḥ durbhagatvānām
Locativedurbhagatve durbhagatvayoḥ durbhagatveṣu

Compound durbhagatva -

Adverb -durbhagatvam -durbhagatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria