Declension table of ?durbhaṅgā

Deva

FeminineSingularDualPlural
Nominativedurbhaṅgā durbhaṅge durbhaṅgāḥ
Vocativedurbhaṅge durbhaṅge durbhaṅgāḥ
Accusativedurbhaṅgām durbhaṅge durbhaṅgāḥ
Instrumentaldurbhaṅgayā durbhaṅgābhyām durbhaṅgābhiḥ
Dativedurbhaṅgāyai durbhaṅgābhyām durbhaṅgābhyaḥ
Ablativedurbhaṅgāyāḥ durbhaṅgābhyām durbhaṅgābhyaḥ
Genitivedurbhaṅgāyāḥ durbhaṅgayoḥ durbhaṅgāṇām
Locativedurbhaṅgāyām durbhaṅgayoḥ durbhaṅgāsu

Adverb -durbhaṅgam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria