Declension table of ?durbhaṅga

Deva

NeuterSingularDualPlural
Nominativedurbhaṅgam durbhaṅge durbhaṅgāṇi
Vocativedurbhaṅga durbhaṅge durbhaṅgāṇi
Accusativedurbhaṅgam durbhaṅge durbhaṅgāṇi
Instrumentaldurbhaṅgeṇa durbhaṅgābhyām durbhaṅgaiḥ
Dativedurbhaṅgāya durbhaṅgābhyām durbhaṅgebhyaḥ
Ablativedurbhaṅgāt durbhaṅgābhyām durbhaṅgebhyaḥ
Genitivedurbhaṅgasya durbhaṅgayoḥ durbhaṅgāṇām
Locativedurbhaṅge durbhaṅgayoḥ durbhaṅgeṣu

Compound durbhaṅga -

Adverb -durbhaṅgam -durbhaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria