Declension table of ?durbhaṅga

Deva

MasculineSingularDualPlural
Nominativedurbhaṅgaḥ durbhaṅgau durbhaṅgāḥ
Vocativedurbhaṅga durbhaṅgau durbhaṅgāḥ
Accusativedurbhaṅgam durbhaṅgau durbhaṅgān
Instrumentaldurbhaṅgeṇa durbhaṅgābhyām durbhaṅgaiḥ durbhaṅgebhiḥ
Dativedurbhaṅgāya durbhaṅgābhyām durbhaṅgebhyaḥ
Ablativedurbhaṅgāt durbhaṅgābhyām durbhaṅgebhyaḥ
Genitivedurbhaṅgasya durbhaṅgayoḥ durbhaṅgāṇām
Locativedurbhaṅge durbhaṅgayoḥ durbhaṅgeṣu

Compound durbhaṅga -

Adverb -durbhaṅgam -durbhaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria