Declension table of ?durbhāvya

Deva

MasculineSingularDualPlural
Nominativedurbhāvyaḥ durbhāvyau durbhāvyāḥ
Vocativedurbhāvya durbhāvyau durbhāvyāḥ
Accusativedurbhāvyam durbhāvyau durbhāvyān
Instrumentaldurbhāvyeṇa durbhāvyābhyām durbhāvyaiḥ durbhāvyebhiḥ
Dativedurbhāvyāya durbhāvyābhyām durbhāvyebhyaḥ
Ablativedurbhāvyāt durbhāvyābhyām durbhāvyebhyaḥ
Genitivedurbhāvyasya durbhāvyayoḥ durbhāvyāṇām
Locativedurbhāvye durbhāvyayoḥ durbhāvyeṣu

Compound durbhāvya -

Adverb -durbhāvyam -durbhāvyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria