Declension table of durbhāvanā

Deva

FeminineSingularDualPlural
Nominativedurbhāvanā durbhāvane durbhāvanāḥ
Vocativedurbhāvane durbhāvane durbhāvanāḥ
Accusativedurbhāvanām durbhāvane durbhāvanāḥ
Instrumentaldurbhāvanayā durbhāvanābhyām durbhāvanābhiḥ
Dativedurbhāvanāyai durbhāvanābhyām durbhāvanābhyaḥ
Ablativedurbhāvanāyāḥ durbhāvanābhyām durbhāvanābhyaḥ
Genitivedurbhāvanāyāḥ durbhāvanayoḥ durbhāvanānām
Locativedurbhāvanāyām durbhāvanayoḥ durbhāvanāsu

Adverb -durbhāvanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria