Declension table of durbhāgya

Deva

NeuterSingularDualPlural
Nominativedurbhāgyam durbhāgye durbhāgyāṇi
Vocativedurbhāgya durbhāgye durbhāgyāṇi
Accusativedurbhāgyam durbhāgye durbhāgyāṇi
Instrumentaldurbhāgyeṇa durbhāgyābhyām durbhāgyaiḥ
Dativedurbhāgyāya durbhāgyābhyām durbhāgyebhyaḥ
Ablativedurbhāgyāt durbhāgyābhyām durbhāgyebhyaḥ
Genitivedurbhāgyasya durbhāgyayoḥ durbhāgyāṇām
Locativedurbhāgye durbhāgyayoḥ durbhāgyeṣu

Compound durbhāgya -

Adverb -durbhāgyam -durbhāgyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria