Declension table of durbhāgya

Deva

MasculineSingularDualPlural
Nominativedurbhāgyaḥ durbhāgyau durbhāgyāḥ
Vocativedurbhāgya durbhāgyau durbhāgyāḥ
Accusativedurbhāgyam durbhāgyau durbhāgyān
Instrumentaldurbhāgyeṇa durbhāgyābhyām durbhāgyaiḥ durbhāgyebhiḥ
Dativedurbhāgyāya durbhāgyābhyām durbhāgyebhyaḥ
Ablativedurbhāgyāt durbhāgyābhyām durbhāgyebhyaḥ
Genitivedurbhāgyasya durbhāgyayoḥ durbhāgyāṇām
Locativedurbhāgye durbhāgyayoḥ durbhāgyeṣu

Compound durbhāgya -

Adverb -durbhāgyam -durbhāgyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria