Declension table of ?durbhāṣita

Deva

NeuterSingularDualPlural
Nominativedurbhāṣitam durbhāṣite durbhāṣitāni
Vocativedurbhāṣita durbhāṣite durbhāṣitāni
Accusativedurbhāṣitam durbhāṣite durbhāṣitāni
Instrumentaldurbhāṣitena durbhāṣitābhyām durbhāṣitaiḥ
Dativedurbhāṣitāya durbhāṣitābhyām durbhāṣitebhyaḥ
Ablativedurbhāṣitāt durbhāṣitābhyām durbhāṣitebhyaḥ
Genitivedurbhāṣitasya durbhāṣitayoḥ durbhāṣitānām
Locativedurbhāṣite durbhāṣitayoḥ durbhāṣiteṣu

Compound durbhāṣita -

Adverb -durbhāṣitam -durbhāṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria