Declension table of ?durbhāṣita

Deva

MasculineSingularDualPlural
Nominativedurbhāṣitaḥ durbhāṣitau durbhāṣitāḥ
Vocativedurbhāṣita durbhāṣitau durbhāṣitāḥ
Accusativedurbhāṣitam durbhāṣitau durbhāṣitān
Instrumentaldurbhāṣitena durbhāṣitābhyām durbhāṣitaiḥ durbhāṣitebhiḥ
Dativedurbhāṣitāya durbhāṣitābhyām durbhāṣitebhyaḥ
Ablativedurbhāṣitāt durbhāṣitābhyām durbhāṣitebhyaḥ
Genitivedurbhāṣitasya durbhāṣitayoḥ durbhāṣitānām
Locativedurbhāṣite durbhāṣitayoḥ durbhāṣiteṣu

Compound durbhāṣita -

Adverb -durbhāṣitam -durbhāṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria