Declension table of ?durbhāṣiṇī

Deva

FeminineSingularDualPlural
Nominativedurbhāṣiṇī durbhāṣiṇyau durbhāṣiṇyaḥ
Vocativedurbhāṣiṇi durbhāṣiṇyau durbhāṣiṇyaḥ
Accusativedurbhāṣiṇīm durbhāṣiṇyau durbhāṣiṇīḥ
Instrumentaldurbhāṣiṇyā durbhāṣiṇībhyām durbhāṣiṇībhiḥ
Dativedurbhāṣiṇyai durbhāṣiṇībhyām durbhāṣiṇībhyaḥ
Ablativedurbhāṣiṇyāḥ durbhāṣiṇībhyām durbhāṣiṇībhyaḥ
Genitivedurbhāṣiṇyāḥ durbhāṣiṇyoḥ durbhāṣiṇīnām
Locativedurbhāṣiṇyām durbhāṣiṇyoḥ durbhāṣiṇīṣu

Compound durbhāṣiṇi - durbhāṣiṇī -

Adverb -durbhāṣiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria