Declension table of ?durbhāṣā

Deva

FeminineSingularDualPlural
Nominativedurbhāṣā durbhāṣe durbhāṣāḥ
Vocativedurbhāṣe durbhāṣe durbhāṣāḥ
Accusativedurbhāṣām durbhāṣe durbhāṣāḥ
Instrumentaldurbhāṣayā durbhāṣābhyām durbhāṣābhiḥ
Dativedurbhāṣāyai durbhāṣābhyām durbhāṣābhyaḥ
Ablativedurbhāṣāyāḥ durbhāṣābhyām durbhāṣābhyaḥ
Genitivedurbhāṣāyāḥ durbhāṣayoḥ durbhāṣāṇām
Locativedurbhāṣāyām durbhāṣayoḥ durbhāṣāsu

Adverb -durbhāṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria