Declension table of ?durbhāṣa

Deva

NeuterSingularDualPlural
Nominativedurbhāṣam durbhāṣe durbhāṣāṇi
Vocativedurbhāṣa durbhāṣe durbhāṣāṇi
Accusativedurbhāṣam durbhāṣe durbhāṣāṇi
Instrumentaldurbhāṣeṇa durbhāṣābhyām durbhāṣaiḥ
Dativedurbhāṣāya durbhāṣābhyām durbhāṣebhyaḥ
Ablativedurbhāṣāt durbhāṣābhyām durbhāṣebhyaḥ
Genitivedurbhāṣasya durbhāṣayoḥ durbhāṣāṇām
Locativedurbhāṣe durbhāṣayoḥ durbhāṣeṣu

Compound durbhāṣa -

Adverb -durbhāṣam -durbhāṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria