Declension table of ?durbhaṇatva

Deva

NeuterSingularDualPlural
Nominativedurbhaṇatvam durbhaṇatve durbhaṇatvāni
Vocativedurbhaṇatva durbhaṇatve durbhaṇatvāni
Accusativedurbhaṇatvam durbhaṇatve durbhaṇatvāni
Instrumentaldurbhaṇatvena durbhaṇatvābhyām durbhaṇatvaiḥ
Dativedurbhaṇatvāya durbhaṇatvābhyām durbhaṇatvebhyaḥ
Ablativedurbhaṇatvāt durbhaṇatvābhyām durbhaṇatvebhyaḥ
Genitivedurbhaṇatvasya durbhaṇatvayoḥ durbhaṇatvānām
Locativedurbhaṇatve durbhaṇatvayoḥ durbhaṇatveṣu

Compound durbhaṇatva -

Adverb -durbhaṇatvam -durbhaṇatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria