Declension table of ?durbhaṇā

Deva

FeminineSingularDualPlural
Nominativedurbhaṇā durbhaṇe durbhaṇāḥ
Vocativedurbhaṇe durbhaṇe durbhaṇāḥ
Accusativedurbhaṇām durbhaṇe durbhaṇāḥ
Instrumentaldurbhaṇayā durbhaṇābhyām durbhaṇābhiḥ
Dativedurbhaṇāyai durbhaṇābhyām durbhaṇābhyaḥ
Ablativedurbhaṇāyāḥ durbhaṇābhyām durbhaṇābhyaḥ
Genitivedurbhaṇāyāḥ durbhaṇayoḥ durbhaṇānām
Locativedurbhaṇāyām durbhaṇayoḥ durbhaṇāsu

Adverb -durbhaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria