Declension table of ?durbhṛti

Deva

FeminineSingularDualPlural
Nominativedurbhṛtiḥ durbhṛtī durbhṛtayaḥ
Vocativedurbhṛte durbhṛtī durbhṛtayaḥ
Accusativedurbhṛtim durbhṛtī durbhṛtīḥ
Instrumentaldurbhṛtyā durbhṛtibhyām durbhṛtibhiḥ
Dativedurbhṛtyai durbhṛtaye durbhṛtibhyām durbhṛtibhyaḥ
Ablativedurbhṛtyāḥ durbhṛteḥ durbhṛtibhyām durbhṛtibhyaḥ
Genitivedurbhṛtyāḥ durbhṛteḥ durbhṛtyoḥ durbhṛtīnām
Locativedurbhṛtyām durbhṛtau durbhṛtyoḥ durbhṛtiṣu

Compound durbhṛti -

Adverb -durbhṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria