Declension table of ?durbandhā

Deva

FeminineSingularDualPlural
Nominativedurbandhā durbandhe durbandhāḥ
Vocativedurbandhe durbandhe durbandhāḥ
Accusativedurbandhām durbandhe durbandhāḥ
Instrumentaldurbandhayā durbandhābhyām durbandhābhiḥ
Dativedurbandhāyai durbandhābhyām durbandhābhyaḥ
Ablativedurbandhāyāḥ durbandhābhyām durbandhābhyaḥ
Genitivedurbandhāyāḥ durbandhayoḥ durbandhānām
Locativedurbandhāyām durbandhayoḥ durbandhāsu

Adverb -durbandham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria