Declension table of ?durbalitā

Deva

FeminineSingularDualPlural
Nominativedurbalitā durbalite durbalitāḥ
Vocativedurbalite durbalite durbalitāḥ
Accusativedurbalitām durbalite durbalitāḥ
Instrumentaldurbalitayā durbalitābhyām durbalitābhiḥ
Dativedurbalitāyai durbalitābhyām durbalitābhyaḥ
Ablativedurbalitāyāḥ durbalitābhyām durbalitābhyaḥ
Genitivedurbalitāyāḥ durbalitayoḥ durbalitānām
Locativedurbalitāyām durbalitayoḥ durbalitāsu

Adverb -durbalitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria