Declension table of ?durbalīyasā

Deva

FeminineSingularDualPlural
Nominativedurbalīyasā durbalīyase durbalīyasāḥ
Vocativedurbalīyase durbalīyase durbalīyasāḥ
Accusativedurbalīyasām durbalīyase durbalīyasāḥ
Instrumentaldurbalīyasayā durbalīyasābhyām durbalīyasābhiḥ
Dativedurbalīyasāyai durbalīyasābhyām durbalīyasābhyaḥ
Ablativedurbalīyasāyāḥ durbalīyasābhyām durbalīyasābhyaḥ
Genitivedurbalīyasāyāḥ durbalīyasayoḥ durbalīyasānām
Locativedurbalīyasāyām durbalīyasayoḥ durbalīyasāsu

Adverb -durbalīyasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria