Declension table of ?durbalīyas

Deva

NeuterSingularDualPlural
Nominativedurbalīyaḥ durbalīyasī durbalīyāṃsi
Vocativedurbalīyaḥ durbalīyasī durbalīyāṃsi
Accusativedurbalīyaḥ durbalīyasī durbalīyāṃsi
Instrumentaldurbalīyasā durbalīyobhyām durbalīyobhiḥ
Dativedurbalīyase durbalīyobhyām durbalīyobhyaḥ
Ablativedurbalīyasaḥ durbalīyobhyām durbalīyobhyaḥ
Genitivedurbalīyasaḥ durbalīyasoḥ durbalīyasām
Locativedurbalīyasi durbalīyasoḥ durbalīyaḥsu

Compound durbalīyas -

Adverb -durbalīyas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria