Declension table of ?durbalībhāva

Deva

MasculineSingularDualPlural
Nominativedurbalībhāvaḥ durbalībhāvau durbalībhāvāḥ
Vocativedurbalībhāva durbalībhāvau durbalībhāvāḥ
Accusativedurbalībhāvam durbalībhāvau durbalībhāvān
Instrumentaldurbalībhāvena durbalībhāvābhyām durbalībhāvaiḥ durbalībhāvebhiḥ
Dativedurbalībhāvāya durbalībhāvābhyām durbalībhāvebhyaḥ
Ablativedurbalībhāvāt durbalībhāvābhyām durbalībhāvebhyaḥ
Genitivedurbalībhāvasya durbalībhāvayoḥ durbalībhāvānām
Locativedurbalībhāve durbalībhāvayoḥ durbalībhāveṣu

Compound durbalībhāva -

Adverb -durbalībhāvam -durbalībhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria