Declension table of ?durbalatā

Deva

FeminineSingularDualPlural
Nominativedurbalatā durbalate durbalatāḥ
Vocativedurbalate durbalate durbalatāḥ
Accusativedurbalatām durbalate durbalatāḥ
Instrumentaldurbalatayā durbalatābhyām durbalatābhiḥ
Dativedurbalatāyai durbalatābhyām durbalatābhyaḥ
Ablativedurbalatāyāḥ durbalatābhyām durbalatābhyaḥ
Genitivedurbalatāyāḥ durbalatayoḥ durbalatānām
Locativedurbalatāyām durbalatayoḥ durbalatāsu

Adverb -durbalatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria