Declension table of ?durbaddhā

Deva

FeminineSingularDualPlural
Nominativedurbaddhā durbaddhe durbaddhāḥ
Vocativedurbaddhe durbaddhe durbaddhāḥ
Accusativedurbaddhām durbaddhe durbaddhāḥ
Instrumentaldurbaddhayā durbaddhābhyām durbaddhābhiḥ
Dativedurbaddhāyai durbaddhābhyām durbaddhābhyaḥ
Ablativedurbaddhāyāḥ durbaddhābhyām durbaddhābhyaḥ
Genitivedurbaddhāyāḥ durbaddhayoḥ durbaddhānām
Locativedurbaddhāyām durbaddhayoḥ durbaddhāsu

Adverb -durbaddham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria